Declension table of ?viṭṭhalasūnu

Deva

MasculineSingularDualPlural
Nominativeviṭṭhalasūnuḥ viṭṭhalasūnū viṭṭhalasūnavaḥ
Vocativeviṭṭhalasūno viṭṭhalasūnū viṭṭhalasūnavaḥ
Accusativeviṭṭhalasūnum viṭṭhalasūnū viṭṭhalasūnūn
Instrumentalviṭṭhalasūnunā viṭṭhalasūnubhyām viṭṭhalasūnubhiḥ
Dativeviṭṭhalasūnave viṭṭhalasūnubhyām viṭṭhalasūnubhyaḥ
Ablativeviṭṭhalasūnoḥ viṭṭhalasūnubhyām viṭṭhalasūnubhyaḥ
Genitiveviṭṭhalasūnoḥ viṭṭhalasūnvoḥ viṭṭhalasūnūnām
Locativeviṭṭhalasūnau viṭṭhalasūnvoḥ viṭṭhalasūnuṣu

Compound viṭṭhalasūnu -

Adverb -viṭṭhalasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria