Declension table of ?viṭṭhalastavarāja

Deva

MasculineSingularDualPlural
Nominativeviṭṭhalastavarājaḥ viṭṭhalastavarājau viṭṭhalastavarājāḥ
Vocativeviṭṭhalastavarāja viṭṭhalastavarājau viṭṭhalastavarājāḥ
Accusativeviṭṭhalastavarājam viṭṭhalastavarājau viṭṭhalastavarājān
Instrumentalviṭṭhalastavarājena viṭṭhalastavarājābhyām viṭṭhalastavarājaiḥ viṭṭhalastavarājebhiḥ
Dativeviṭṭhalastavarājāya viṭṭhalastavarājābhyām viṭṭhalastavarājebhyaḥ
Ablativeviṭṭhalastavarājāt viṭṭhalastavarājābhyām viṭṭhalastavarājebhyaḥ
Genitiveviṭṭhalastavarājasya viṭṭhalastavarājayoḥ viṭṭhalastavarājānām
Locativeviṭṭhalastavarāje viṭṭhalastavarājayoḥ viṭṭhalastavarājeṣu

Compound viṭṭhalastavarāja -

Adverb -viṭṭhalastavarājam -viṭṭhalastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria