Declension table of ?viṭṭhalasahasranāman

Deva

NeuterSingularDualPlural
Nominativeviṭṭhalasahasranāma viṭṭhalasahasranāmnī viṭṭhalasahasranāmāni
Vocativeviṭṭhalasahasranāman viṭṭhalasahasranāma viṭṭhalasahasranāmnī viṭṭhalasahasranāmāni
Accusativeviṭṭhalasahasranāma viṭṭhalasahasranāmnī viṭṭhalasahasranāmāni
Instrumentalviṭṭhalasahasranāmnā viṭṭhalasahasranāmabhyām viṭṭhalasahasranāmabhiḥ
Dativeviṭṭhalasahasranāmne viṭṭhalasahasranāmabhyām viṭṭhalasahasranāmabhyaḥ
Ablativeviṭṭhalasahasranāmnaḥ viṭṭhalasahasranāmabhyām viṭṭhalasahasranāmabhyaḥ
Genitiveviṭṭhalasahasranāmnaḥ viṭṭhalasahasranāmnoḥ viṭṭhalasahasranāmnām
Locativeviṭṭhalasahasranāmni viṭṭhalasahasranāmani viṭṭhalasahasranāmnoḥ viṭṭhalasahasranāmasu

Compound viṭṭhalasahasranāma -

Adverb -viṭṭhalasahasranāma -viṭṭhalasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria