Declension table of ?viṭṭhalakavaca

Deva

NeuterSingularDualPlural
Nominativeviṭṭhalakavacam viṭṭhalakavace viṭṭhalakavacāni
Vocativeviṭṭhalakavaca viṭṭhalakavace viṭṭhalakavacāni
Accusativeviṭṭhalakavacam viṭṭhalakavace viṭṭhalakavacāni
Instrumentalviṭṭhalakavacena viṭṭhalakavacābhyām viṭṭhalakavacaiḥ
Dativeviṭṭhalakavacāya viṭṭhalakavacābhyām viṭṭhalakavacebhyaḥ
Ablativeviṭṭhalakavacāt viṭṭhalakavacābhyām viṭṭhalakavacebhyaḥ
Genitiveviṭṭhalakavacasya viṭṭhalakavacayoḥ viṭṭhalakavacānām
Locativeviṭṭhalakavace viṭṭhalakavacayoḥ viṭṭhalakavaceṣu

Compound viṭṭhalakavaca -

Adverb -viṭṭhalakavacam -viṭṭhalakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria