Declension table of ?viṭṭhalāṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativeviṭṭhalāṣṭottaraśatam viṭṭhalāṣṭottaraśate viṭṭhalāṣṭottaraśatāni
Vocativeviṭṭhalāṣṭottaraśata viṭṭhalāṣṭottaraśate viṭṭhalāṣṭottaraśatāni
Accusativeviṭṭhalāṣṭottaraśatam viṭṭhalāṣṭottaraśate viṭṭhalāṣṭottaraśatāni
Instrumentalviṭṭhalāṣṭottaraśatena viṭṭhalāṣṭottaraśatābhyām viṭṭhalāṣṭottaraśataiḥ
Dativeviṭṭhalāṣṭottaraśatāya viṭṭhalāṣṭottaraśatābhyām viṭṭhalāṣṭottaraśatebhyaḥ
Ablativeviṭṭhalāṣṭottaraśatāt viṭṭhalāṣṭottaraśatābhyām viṭṭhalāṣṭottaraśatebhyaḥ
Genitiveviṭṭhalāṣṭottaraśatasya viṭṭhalāṣṭottaraśatayoḥ viṭṭhalāṣṭottaraśatānām
Locativeviṭṭhalāṣṭottaraśate viṭṭhalāṣṭottaraśatayoḥ viṭṭhalāṣṭottaraśateṣu

Compound viṭṭhalāṣṭottaraśata -

Adverb -viṭṭhalāṣṭottaraśatam -viṭṭhalāṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria