Declension table of ?viṣyandin

Deva

NeuterSingularDualPlural
Nominativeviṣyandi viṣyandinī viṣyandīni
Vocativeviṣyandin viṣyandi viṣyandinī viṣyandīni
Accusativeviṣyandi viṣyandinī viṣyandīni
Instrumentalviṣyandinā viṣyandibhyām viṣyandibhiḥ
Dativeviṣyandine viṣyandibhyām viṣyandibhyaḥ
Ablativeviṣyandinaḥ viṣyandibhyām viṣyandibhyaḥ
Genitiveviṣyandinaḥ viṣyandinoḥ viṣyandinām
Locativeviṣyandini viṣyandinoḥ viṣyandiṣu

Compound viṣyandi -

Adverb -viṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria