Declension table of ?viṣyandana

Deva

MasculineSingularDualPlural
Nominativeviṣyandanaḥ viṣyandanau viṣyandanāḥ
Vocativeviṣyandana viṣyandanau viṣyandanāḥ
Accusativeviṣyandanam viṣyandanau viṣyandanān
Instrumentalviṣyandanena viṣyandanābhyām viṣyandanaiḥ viṣyandanebhiḥ
Dativeviṣyandanāya viṣyandanābhyām viṣyandanebhyaḥ
Ablativeviṣyandanāt viṣyandanābhyām viṣyandanebhyaḥ
Genitiveviṣyandanasya viṣyandanayoḥ viṣyandanānām
Locativeviṣyandane viṣyandanayoḥ viṣyandaneṣu

Compound viṣyandana -

Adverb -viṣyandanam -viṣyandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria