Declension table of ?viṣyaṇṇa

Deva

NeuterSingularDualPlural
Nominativeviṣyaṇṇam viṣyaṇṇe viṣyaṇṇāni
Vocativeviṣyaṇṇa viṣyaṇṇe viṣyaṇṇāni
Accusativeviṣyaṇṇam viṣyaṇṇe viṣyaṇṇāni
Instrumentalviṣyaṇṇena viṣyaṇṇābhyām viṣyaṇṇaiḥ
Dativeviṣyaṇṇāya viṣyaṇṇābhyām viṣyaṇṇebhyaḥ
Ablativeviṣyaṇṇāt viṣyaṇṇābhyām viṣyaṇṇebhyaḥ
Genitiveviṣyaṇṇasya viṣyaṇṇayoḥ viṣyaṇṇānām
Locativeviṣyaṇṇe viṣyaṇṇayoḥ viṣyaṇṇeṣu

Compound viṣyaṇṇa -

Adverb -viṣyaṇṇam -viṣyaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria