Declension table of ?viṣvañc

Deva

MasculineSingularDualPlural
Nominativeviṣvaṅ viṣvañcau viṣvañcaḥ
Vocativeviṣvaṅ viṣvañcau viṣvañcaḥ
Accusativeviṣvañcam viṣvañcau viṣvañcaḥ
Instrumentalviṣvañcā viṣvaṅbhyām viṣvaṅbhiḥ
Dativeviṣvañce viṣvaṅbhyām viṣvaṅbhyaḥ
Ablativeviṣvañcaḥ viṣvaṅbhyām viṣvaṅbhyaḥ
Genitiveviṣvañcaḥ viṣvañcoḥ viṣvañcām
Locativeviṣvañci viṣvañcoḥ viṣvaṅsu

Compound viṣvaṅ -

Adverb -viṣvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria