Declension table of ?viṣvaksama

Deva

MasculineSingularDualPlural
Nominativeviṣvaksamaḥ viṣvaksamau viṣvaksamāḥ
Vocativeviṣvaksama viṣvaksamau viṣvaksamāḥ
Accusativeviṣvaksamam viṣvaksamau viṣvaksamān
Instrumentalviṣvaksamena viṣvaksamābhyām viṣvaksamaiḥ viṣvaksamebhiḥ
Dativeviṣvaksamāya viṣvaksamābhyām viṣvaksamebhyaḥ
Ablativeviṣvaksamāt viṣvaksamābhyām viṣvaksamebhyaḥ
Genitiveviṣvaksamasya viṣvaksamayoḥ viṣvaksamānām
Locativeviṣvaksame viṣvaksamayoḥ viṣvaksameṣu

Compound viṣvaksama -

Adverb -viṣvaksamam -viṣvaksamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria