Declension table of ?viṣvakkaca

Deva

NeuterSingularDualPlural
Nominativeviṣvakkacam viṣvakkace viṣvakkacāni
Vocativeviṣvakkaca viṣvakkace viṣvakkacāni
Accusativeviṣvakkacam viṣvakkace viṣvakkacāni
Instrumentalviṣvakkacena viṣvakkacābhyām viṣvakkacaiḥ
Dativeviṣvakkacāya viṣvakkacābhyām viṣvakkacebhyaḥ
Ablativeviṣvakkacāt viṣvakkacābhyām viṣvakkacebhyaḥ
Genitiveviṣvakkacasya viṣvakkacayoḥ viṣvakkacānām
Locativeviṣvakkace viṣvakkacayoḥ viṣvakkaceṣu

Compound viṣvakkaca -

Adverb -viṣvakkacam -viṣvakkacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria