Declension table of ?viṣvagviluptacchadā

Deva

FeminineSingularDualPlural
Nominativeviṣvagviluptacchadā viṣvagviluptacchade viṣvagviluptacchadāḥ
Vocativeviṣvagviluptacchade viṣvagviluptacchade viṣvagviluptacchadāḥ
Accusativeviṣvagviluptacchadām viṣvagviluptacchade viṣvagviluptacchadāḥ
Instrumentalviṣvagviluptacchadayā viṣvagviluptacchadābhyām viṣvagviluptacchadābhiḥ
Dativeviṣvagviluptacchadāyai viṣvagviluptacchadābhyām viṣvagviluptacchadābhyaḥ
Ablativeviṣvagviluptacchadāyāḥ viṣvagviluptacchadābhyām viṣvagviluptacchadābhyaḥ
Genitiveviṣvagviluptacchadāyāḥ viṣvagviluptacchadayoḥ viṣvagviluptacchadānām
Locativeviṣvagviluptacchadāyām viṣvagviluptacchadayoḥ viṣvagviluptacchadāsu

Adverb -viṣvagviluptacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria