Declension table of ?viṣvagviluptacchada

Deva

MasculineSingularDualPlural
Nominativeviṣvagviluptacchadaḥ viṣvagviluptacchadau viṣvagviluptacchadāḥ
Vocativeviṣvagviluptacchada viṣvagviluptacchadau viṣvagviluptacchadāḥ
Accusativeviṣvagviluptacchadam viṣvagviluptacchadau viṣvagviluptacchadān
Instrumentalviṣvagviluptacchadena viṣvagviluptacchadābhyām viṣvagviluptacchadaiḥ viṣvagviluptacchadebhiḥ
Dativeviṣvagviluptacchadāya viṣvagviluptacchadābhyām viṣvagviluptacchadebhyaḥ
Ablativeviṣvagviluptacchadāt viṣvagviluptacchadābhyām viṣvagviluptacchadebhyaḥ
Genitiveviṣvagviluptacchadasya viṣvagviluptacchadayoḥ viṣvagviluptacchadānām
Locativeviṣvagviluptacchade viṣvagviluptacchadayoḥ viṣvagviluptacchadeṣu

Compound viṣvagviluptacchada -

Adverb -viṣvagviluptacchadam -viṣvagviluptacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria