Declension table of ?viṣvagvāta

Deva

MasculineSingularDualPlural
Nominativeviṣvagvātaḥ viṣvagvātau viṣvagvātāḥ
Vocativeviṣvagvāta viṣvagvātau viṣvagvātāḥ
Accusativeviṣvagvātam viṣvagvātau viṣvagvātān
Instrumentalviṣvagvātena viṣvagvātābhyām viṣvagvātaiḥ viṣvagvātebhiḥ
Dativeviṣvagvātāya viṣvagvātābhyām viṣvagvātebhyaḥ
Ablativeviṣvagvātāt viṣvagvātābhyām viṣvagvātebhyaḥ
Genitiveviṣvagvātasya viṣvagvātayoḥ viṣvagvātānām
Locativeviṣvagvāte viṣvagvātayoḥ viṣvagvāteṣu

Compound viṣvagvāta -

Adverb -viṣvagvātam -viṣvagvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria