Declension table of ?viṣvagvṛtā

Deva

FeminineSingularDualPlural
Nominativeviṣvagvṛtā viṣvagvṛte viṣvagvṛtāḥ
Vocativeviṣvagvṛte viṣvagvṛte viṣvagvṛtāḥ
Accusativeviṣvagvṛtām viṣvagvṛte viṣvagvṛtāḥ
Instrumentalviṣvagvṛtayā viṣvagvṛtābhyām viṣvagvṛtābhiḥ
Dativeviṣvagvṛtāyai viṣvagvṛtābhyām viṣvagvṛtābhyaḥ
Ablativeviṣvagvṛtāyāḥ viṣvagvṛtābhyām viṣvagvṛtābhyaḥ
Genitiveviṣvagvṛtāyāḥ viṣvagvṛtayoḥ viṣvagvṛtānām
Locativeviṣvagvṛtāyām viṣvagvṛtayoḥ viṣvagvṛtāsu

Adverb -viṣvagvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria