Declension table of ?viṣvagvṛta

Deva

MasculineSingularDualPlural
Nominativeviṣvagvṛtaḥ viṣvagvṛtau viṣvagvṛtāḥ
Vocativeviṣvagvṛta viṣvagvṛtau viṣvagvṛtāḥ
Accusativeviṣvagvṛtam viṣvagvṛtau viṣvagvṛtān
Instrumentalviṣvagvṛtena viṣvagvṛtābhyām viṣvagvṛtaiḥ viṣvagvṛtebhiḥ
Dativeviṣvagvṛtāya viṣvagvṛtābhyām viṣvagvṛtebhyaḥ
Ablativeviṣvagvṛtāt viṣvagvṛtābhyām viṣvagvṛtebhyaḥ
Genitiveviṣvagvṛtasya viṣvagvṛtayoḥ viṣvagvṛtānām
Locativeviṣvagvṛte viṣvagvṛtayoḥ viṣvagvṛteṣu

Compound viṣvagvṛta -

Adverb -viṣvagvṛtam -viṣvagvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria