Declension table of ?viṣvaggati_ā

Deva

FeminineSingularDualPlural
Nominativeviṣvaggati_ā viṣvaggati_e viṣvaggati_āḥ
Vocativeviṣvaggati_e viṣvaggati_e viṣvaggati_āḥ
Accusativeviṣvaggati_ām viṣvaggati_e viṣvaggati_āḥ
Instrumentalviṣvaggati_ayā viṣvaggati_ābhyām viṣvaggati_ābhiḥ
Dativeviṣvaggati_āyai viṣvaggati_ābhyām viṣvaggati_ābhyaḥ
Ablativeviṣvaggati_āyāḥ viṣvaggati_ābhyām viṣvaggati_ābhyaḥ
Genitiveviṣvaggati_āyāḥ viṣvaggati_ayoḥ viṣvaggati_ānām
Locativeviṣvaggati_āyām viṣvaggati_ayoḥ viṣvaggati_āsu

Adverb -viṣvaggati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria