Declension table of ?viṣvaggati

Deva

MasculineSingularDualPlural
Nominativeviṣvaggatiḥ viṣvaggatī viṣvaggatayaḥ
Vocativeviṣvaggate viṣvaggatī viṣvaggatayaḥ
Accusativeviṣvaggatim viṣvaggatī viṣvaggatīn
Instrumentalviṣvaggatinā viṣvaggatibhyām viṣvaggatibhiḥ
Dativeviṣvaggataye viṣvaggatibhyām viṣvaggatibhyaḥ
Ablativeviṣvaggateḥ viṣvaggatibhyām viṣvaggatibhyaḥ
Genitiveviṣvaggateḥ viṣvaggatyoḥ viṣvaggatīnām
Locativeviṣvaggatau viṣvaggatyoḥ viṣvaggatiṣu

Compound viṣvaggati -

Adverb -viṣvaggati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria