Declension table of ?viṣvaggata

Deva

NeuterSingularDualPlural
Nominativeviṣvaggatam viṣvaggate viṣvaggatāni
Vocativeviṣvaggata viṣvaggate viṣvaggatāni
Accusativeviṣvaggatam viṣvaggate viṣvaggatāni
Instrumentalviṣvaggatena viṣvaggatābhyām viṣvaggataiḥ
Dativeviṣvaggatāya viṣvaggatābhyām viṣvaggatebhyaḥ
Ablativeviṣvaggatāt viṣvaggatābhyām viṣvaggatebhyaḥ
Genitiveviṣvaggatasya viṣvaggatayoḥ viṣvaggatānām
Locativeviṣvaggate viṣvaggatayoḥ viṣvaggateṣu

Compound viṣvaggata -

Adverb -viṣvaggatam -viṣvaggatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria