Declension table of ?viṣvaggata

Deva

MasculineSingularDualPlural
Nominativeviṣvaggataḥ viṣvaggatau viṣvaggatāḥ
Vocativeviṣvaggata viṣvaggatau viṣvaggatāḥ
Accusativeviṣvaggatam viṣvaggatau viṣvaggatān
Instrumentalviṣvaggatena viṣvaggatābhyām viṣvaggataiḥ viṣvaggatebhiḥ
Dativeviṣvaggatāya viṣvaggatābhyām viṣvaggatebhyaḥ
Ablativeviṣvaggatāt viṣvaggatābhyām viṣvaggatebhyaḥ
Genitiveviṣvaggatasya viṣvaggatayoḥ viṣvaggatānām
Locativeviṣvaggate viṣvaggatayoḥ viṣvaggateṣu

Compound viṣvaggata -

Adverb -viṣvaggatam -viṣvaggatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria