Declension table of ?viṣvaggamanavatā

Deva

FeminineSingularDualPlural
Nominativeviṣvaggamanavatā viṣvaggamanavate viṣvaggamanavatāḥ
Vocativeviṣvaggamanavate viṣvaggamanavate viṣvaggamanavatāḥ
Accusativeviṣvaggamanavatām viṣvaggamanavate viṣvaggamanavatāḥ
Instrumentalviṣvaggamanavatayā viṣvaggamanavatābhyām viṣvaggamanavatābhiḥ
Dativeviṣvaggamanavatāyai viṣvaggamanavatābhyām viṣvaggamanavatābhyaḥ
Ablativeviṣvaggamanavatāyāḥ viṣvaggamanavatābhyām viṣvaggamanavatābhyaḥ
Genitiveviṣvaggamanavatāyāḥ viṣvaggamanavatayoḥ viṣvaggamanavatānām
Locativeviṣvaggamanavatāyām viṣvaggamanavatayoḥ viṣvaggamanavatāsu

Adverb -viṣvaggamanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria