Declension table of ?viṣvagañcana

Deva

NeuterSingularDualPlural
Nominativeviṣvagañcanam viṣvagañcane viṣvagañcanāni
Vocativeviṣvagañcana viṣvagañcane viṣvagañcanāni
Accusativeviṣvagañcanam viṣvagañcane viṣvagañcanāni
Instrumentalviṣvagañcanena viṣvagañcanābhyām viṣvagañcanaiḥ
Dativeviṣvagañcanāya viṣvagañcanābhyām viṣvagañcanebhyaḥ
Ablativeviṣvagañcanāt viṣvagañcanābhyām viṣvagañcanebhyaḥ
Genitiveviṣvagañcanasya viṣvagañcanayoḥ viṣvagañcanānām
Locativeviṣvagañcane viṣvagañcanayoḥ viṣvagañcaneṣu

Compound viṣvagañcana -

Adverb -viṣvagañcanam -viṣvagañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria