Declension table of ?viṣvagañcana

Deva

MasculineSingularDualPlural
Nominativeviṣvagañcanaḥ viṣvagañcanau viṣvagañcanāḥ
Vocativeviṣvagañcana viṣvagañcanau viṣvagañcanāḥ
Accusativeviṣvagañcanam viṣvagañcanau viṣvagañcanān
Instrumentalviṣvagañcanena viṣvagañcanābhyām viṣvagañcanaiḥ viṣvagañcanebhiḥ
Dativeviṣvagañcanāya viṣvagañcanābhyām viṣvagañcanebhyaḥ
Ablativeviṣvagañcanāt viṣvagañcanābhyām viṣvagañcanebhyaḥ
Genitiveviṣvagañcanasya viṣvagañcanayoḥ viṣvagañcanānām
Locativeviṣvagañcane viṣvagañcanayoḥ viṣvagañcaneṣu

Compound viṣvagañcana -

Adverb -viṣvagañcanam -viṣvagañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria