Declension table of ?viṣvagaśva

Deva

MasculineSingularDualPlural
Nominativeviṣvagaśvaḥ viṣvagaśvau viṣvagaśvāḥ
Vocativeviṣvagaśva viṣvagaśvau viṣvagaśvāḥ
Accusativeviṣvagaśvam viṣvagaśvau viṣvagaśvān
Instrumentalviṣvagaśvena viṣvagaśvābhyām viṣvagaśvaiḥ viṣvagaśvebhiḥ
Dativeviṣvagaśvāya viṣvagaśvābhyām viṣvagaśvebhyaḥ
Ablativeviṣvagaśvāt viṣvagaśvābhyām viṣvagaśvebhyaḥ
Genitiveviṣvagaśvasya viṣvagaśvayoḥ viṣvagaśvānām
Locativeviṣvagaśve viṣvagaśvayoḥ viṣvagaśveṣu

Compound viṣvagaśva -

Adverb -viṣvagaśvam -viṣvagaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria