Declension table of ?viṣvagavekṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviṣvagavekṣaṇā viṣvagavekṣaṇe viṣvagavekṣaṇāḥ
Vocativeviṣvagavekṣaṇe viṣvagavekṣaṇe viṣvagavekṣaṇāḥ
Accusativeviṣvagavekṣaṇām viṣvagavekṣaṇe viṣvagavekṣaṇāḥ
Instrumentalviṣvagavekṣaṇayā viṣvagavekṣaṇābhyām viṣvagavekṣaṇābhiḥ
Dativeviṣvagavekṣaṇāyai viṣvagavekṣaṇābhyām viṣvagavekṣaṇābhyaḥ
Ablativeviṣvagavekṣaṇāyāḥ viṣvagavekṣaṇābhyām viṣvagavekṣaṇābhyaḥ
Genitiveviṣvagavekṣaṇāyāḥ viṣvagavekṣaṇayoḥ viṣvagavekṣaṇānām
Locativeviṣvagavekṣaṇāyām viṣvagavekṣaṇayoḥ viṣvagavekṣaṇāsu

Adverb -viṣvagavekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria