Declension table of ?viṣvadryañc

Deva

MasculineSingularDualPlural
Nominativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Vocativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Accusativeviṣvadryañcam viṣvadryañcau viṣvadryañcaḥ
Instrumentalviṣvadryañcā viṣvadryaṅbhyām viṣvadryaṅbhiḥ
Dativeviṣvadryañce viṣvadryaṅbhyām viṣvadryaṅbhyaḥ
Ablativeviṣvadryañcaḥ viṣvadryaṅbhyām viṣvadryaṅbhyaḥ
Genitiveviṣvadryañcaḥ viṣvadryañcoḥ viṣvadryañcām
Locativeviṣvadryañci viṣvadryañcoḥ viṣvadryaṅsu

Compound viṣvadryaṅ -

Adverb -viṣvadryaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria