Declension table of ?viṣvadrīcīna

Deva

MasculineSingularDualPlural
Nominativeviṣvadrīcīnaḥ viṣvadrīcīnau viṣvadrīcīnāḥ
Vocativeviṣvadrīcīna viṣvadrīcīnau viṣvadrīcīnāḥ
Accusativeviṣvadrīcīnam viṣvadrīcīnau viṣvadrīcīnān
Instrumentalviṣvadrīcīnena viṣvadrīcīnābhyām viṣvadrīcīnaiḥ viṣvadrīcīnebhiḥ
Dativeviṣvadrīcīnāya viṣvadrīcīnābhyām viṣvadrīcīnebhyaḥ
Ablativeviṣvadrīcīnāt viṣvadrīcīnābhyām viṣvadrīcīnebhyaḥ
Genitiveviṣvadrīcīnasya viṣvadrīcīnayoḥ viṣvadrīcīnānām
Locativeviṣvadrīcīne viṣvadrīcīnayoḥ viṣvadrīcīneṣu

Compound viṣvadrīcīna -

Adverb -viṣvadrīcīnam -viṣvadrīcīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria