Declension table of ?viṣvāc

Deva

MasculineSingularDualPlural
Nominativeviṣvāk viṣvācau viṣvācaḥ
Vocativeviṣvāk viṣvācau viṣvācaḥ
Accusativeviṣvācam viṣvācau viṣvācaḥ
Instrumentalviṣvācā viṣvāgbhyām viṣvāgbhiḥ
Dativeviṣvāce viṣvāgbhyām viṣvāgbhyaḥ
Ablativeviṣvācaḥ viṣvāgbhyām viṣvāgbhyaḥ
Genitiveviṣvācaḥ viṣvācoḥ viṣvācām
Locativeviṣvāci viṣvācoḥ viṣvākṣu

Compound viṣvāk -

Adverb -viṣvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria