Declension table of ?viṣvāṇa

Deva

MasculineSingularDualPlural
Nominativeviṣvāṇaḥ viṣvāṇau viṣvāṇāḥ
Vocativeviṣvāṇa viṣvāṇau viṣvāṇāḥ
Accusativeviṣvāṇam viṣvāṇau viṣvāṇān
Instrumentalviṣvāṇena viṣvāṇābhyām viṣvāṇaiḥ viṣvāṇebhiḥ
Dativeviṣvāṇāya viṣvāṇābhyām viṣvāṇebhyaḥ
Ablativeviṣvāṇāt viṣvāṇābhyām viṣvāṇebhyaḥ
Genitiveviṣvāṇasya viṣvāṇayoḥ viṣvāṇānām
Locativeviṣvāṇe viṣvāṇayoḥ viṣvāṇeṣu

Compound viṣvāṇa -

Adverb -viṣvāṇam -viṣvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria