Declension table of ?viṣva

Deva

NeuterSingularDualPlural
Nominativeviṣvam viṣve viṣvāṇi
Vocativeviṣva viṣve viṣvāṇi
Accusativeviṣvam viṣve viṣvāṇi
Instrumentalviṣveṇa viṣvābhyām viṣvaiḥ
Dativeviṣvāya viṣvābhyām viṣvebhyaḥ
Ablativeviṣvāt viṣvābhyām viṣvebhyaḥ
Genitiveviṣvasya viṣvayoḥ viṣvāṇām
Locativeviṣve viṣvayoḥ viṣveṣu

Compound viṣva -

Adverb -viṣvam -viṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria