Declension table of ?viṣva

Deva

MasculineSingularDualPlural
Nominativeviṣvaḥ viṣvau viṣvāḥ
Vocativeviṣva viṣvau viṣvāḥ
Accusativeviṣvam viṣvau viṣvān
Instrumentalviṣveṇa viṣvābhyām viṣvaiḥ viṣvebhiḥ
Dativeviṣvāya viṣvābhyām viṣvebhyaḥ
Ablativeviṣvāt viṣvābhyām viṣvebhyaḥ
Genitiveviṣvasya viṣvayoḥ viṣvāṇām
Locativeviṣve viṣvayoḥ viṣveṣu

Compound viṣva -

Adverb -viṣvam -viṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria