Declension table of ?viṣuvatstoma

Deva

MasculineSingularDualPlural
Nominativeviṣuvatstomaḥ viṣuvatstomau viṣuvatstomāḥ
Vocativeviṣuvatstoma viṣuvatstomau viṣuvatstomāḥ
Accusativeviṣuvatstomam viṣuvatstomau viṣuvatstomān
Instrumentalviṣuvatstomena viṣuvatstomābhyām viṣuvatstomaiḥ viṣuvatstomebhiḥ
Dativeviṣuvatstomāya viṣuvatstomābhyām viṣuvatstomebhyaḥ
Ablativeviṣuvatstomāt viṣuvatstomābhyām viṣuvatstomebhyaḥ
Genitiveviṣuvatstomasya viṣuvatstomayoḥ viṣuvatstomānām
Locativeviṣuvatstome viṣuvatstomayoḥ viṣuvatstomeṣu

Compound viṣuvatstoma -

Adverb -viṣuvatstomam -viṣuvatstomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria