Declension table of ?viṣuvatsaṅkrānti

Deva

FeminineSingularDualPlural
Nominativeviṣuvatsaṅkrāntiḥ viṣuvatsaṅkrāntī viṣuvatsaṅkrāntayaḥ
Vocativeviṣuvatsaṅkrānte viṣuvatsaṅkrāntī viṣuvatsaṅkrāntayaḥ
Accusativeviṣuvatsaṅkrāntim viṣuvatsaṅkrāntī viṣuvatsaṅkrāntīḥ
Instrumentalviṣuvatsaṅkrāntyā viṣuvatsaṅkrāntibhyām viṣuvatsaṅkrāntibhiḥ
Dativeviṣuvatsaṅkrāntyai viṣuvatsaṅkrāntaye viṣuvatsaṅkrāntibhyām viṣuvatsaṅkrāntibhyaḥ
Ablativeviṣuvatsaṅkrāntyāḥ viṣuvatsaṅkrānteḥ viṣuvatsaṅkrāntibhyām viṣuvatsaṅkrāntibhyaḥ
Genitiveviṣuvatsaṅkrāntyāḥ viṣuvatsaṅkrānteḥ viṣuvatsaṅkrāntyoḥ viṣuvatsaṅkrāntīnām
Locativeviṣuvatsaṅkrāntyām viṣuvatsaṅkrāntau viṣuvatsaṅkrāntyoḥ viṣuvatsaṅkrāntiṣu

Compound viṣuvatsaṅkrānti -

Adverb -viṣuvatsaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria