Declension table of ?viṣuvatprabhā

Deva

FeminineSingularDualPlural
Nominativeviṣuvatprabhā viṣuvatprabhe viṣuvatprabhāḥ
Vocativeviṣuvatprabhe viṣuvatprabhe viṣuvatprabhāḥ
Accusativeviṣuvatprabhām viṣuvatprabhe viṣuvatprabhāḥ
Instrumentalviṣuvatprabhayā viṣuvatprabhābhyām viṣuvatprabhābhiḥ
Dativeviṣuvatprabhāyai viṣuvatprabhābhyām viṣuvatprabhābhyaḥ
Ablativeviṣuvatprabhāyāḥ viṣuvatprabhābhyām viṣuvatprabhābhyaḥ
Genitiveviṣuvatprabhāyāḥ viṣuvatprabhayoḥ viṣuvatprabhāṇām
Locativeviṣuvatprabhāyām viṣuvatprabhayoḥ viṣuvatprabhāsu

Adverb -viṣuvatprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria