Declension table of ?viṣuvasamaya

Deva

MasculineSingularDualPlural
Nominativeviṣuvasamayaḥ viṣuvasamayau viṣuvasamayāḥ
Vocativeviṣuvasamaya viṣuvasamayau viṣuvasamayāḥ
Accusativeviṣuvasamayam viṣuvasamayau viṣuvasamayān
Instrumentalviṣuvasamayena viṣuvasamayābhyām viṣuvasamayaiḥ viṣuvasamayebhiḥ
Dativeviṣuvasamayāya viṣuvasamayābhyām viṣuvasamayebhyaḥ
Ablativeviṣuvasamayāt viṣuvasamayābhyām viṣuvasamayebhyaḥ
Genitiveviṣuvasamayasya viṣuvasamayayoḥ viṣuvasamayānām
Locativeviṣuvasamaye viṣuvasamayayoḥ viṣuvasamayeṣu

Compound viṣuvasamaya -

Adverb -viṣuvasamayam -viṣuvasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria