Declension table of ?viṣuvasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativeviṣuvasaṅkrāntiḥ viṣuvasaṅkrāntī viṣuvasaṅkrāntayaḥ
Vocativeviṣuvasaṅkrānte viṣuvasaṅkrāntī viṣuvasaṅkrāntayaḥ
Accusativeviṣuvasaṅkrāntim viṣuvasaṅkrāntī viṣuvasaṅkrāntīḥ
Instrumentalviṣuvasaṅkrāntyā viṣuvasaṅkrāntibhyām viṣuvasaṅkrāntibhiḥ
Dativeviṣuvasaṅkrāntyai viṣuvasaṅkrāntaye viṣuvasaṅkrāntibhyām viṣuvasaṅkrāntibhyaḥ
Ablativeviṣuvasaṅkrāntyāḥ viṣuvasaṅkrānteḥ viṣuvasaṅkrāntibhyām viṣuvasaṅkrāntibhyaḥ
Genitiveviṣuvasaṅkrāntyāḥ viṣuvasaṅkrānteḥ viṣuvasaṅkrāntyoḥ viṣuvasaṅkrāntīnām
Locativeviṣuvasaṅkrāntyām viṣuvasaṅkrāntau viṣuvasaṅkrāntyoḥ viṣuvasaṅkrāntiṣu

Compound viṣuvasaṅkrānti -

Adverb -viṣuvasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria