Declension table of ?viṣuvarekhā

Deva

FeminineSingularDualPlural
Nominativeviṣuvarekhā viṣuvarekhe viṣuvarekhāḥ
Vocativeviṣuvarekhe viṣuvarekhe viṣuvarekhāḥ
Accusativeviṣuvarekhām viṣuvarekhe viṣuvarekhāḥ
Instrumentalviṣuvarekhayā viṣuvarekhābhyām viṣuvarekhābhiḥ
Dativeviṣuvarekhāyai viṣuvarekhābhyām viṣuvarekhābhyaḥ
Ablativeviṣuvarekhāyāḥ viṣuvarekhābhyām viṣuvarekhābhyaḥ
Genitiveviṣuvarekhāyāḥ viṣuvarekhayoḥ viṣuvarekhāṇām
Locativeviṣuvarekhāyām viṣuvarekhayoḥ viṣuvarekhāsu

Adverb -viṣuvarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria