Declension table of ?viṣuvanmaṇḍala

Deva

NeuterSingularDualPlural
Nominativeviṣuvanmaṇḍalam viṣuvanmaṇḍale viṣuvanmaṇḍalāni
Vocativeviṣuvanmaṇḍala viṣuvanmaṇḍale viṣuvanmaṇḍalāni
Accusativeviṣuvanmaṇḍalam viṣuvanmaṇḍale viṣuvanmaṇḍalāni
Instrumentalviṣuvanmaṇḍalena viṣuvanmaṇḍalābhyām viṣuvanmaṇḍalaiḥ
Dativeviṣuvanmaṇḍalāya viṣuvanmaṇḍalābhyām viṣuvanmaṇḍalebhyaḥ
Ablativeviṣuvanmaṇḍalāt viṣuvanmaṇḍalābhyām viṣuvanmaṇḍalebhyaḥ
Genitiveviṣuvanmaṇḍalasya viṣuvanmaṇḍalayoḥ viṣuvanmaṇḍalānām
Locativeviṣuvanmaṇḍale viṣuvanmaṇḍalayoḥ viṣuvanmaṇḍaleṣu

Compound viṣuvanmaṇḍala -

Adverb -viṣuvanmaṇḍalam -viṣuvanmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria