Declension table of ?viṣuvadvalaya

Deva

NeuterSingularDualPlural
Nominativeviṣuvadvalayam viṣuvadvalaye viṣuvadvalayāni
Vocativeviṣuvadvalaya viṣuvadvalaye viṣuvadvalayāni
Accusativeviṣuvadvalayam viṣuvadvalaye viṣuvadvalayāni
Instrumentalviṣuvadvalayena viṣuvadvalayābhyām viṣuvadvalayaiḥ
Dativeviṣuvadvalayāya viṣuvadvalayābhyām viṣuvadvalayebhyaḥ
Ablativeviṣuvadvalayāt viṣuvadvalayābhyām viṣuvadvalayebhyaḥ
Genitiveviṣuvadvalayasya viṣuvadvalayayoḥ viṣuvadvalayānām
Locativeviṣuvadvalaye viṣuvadvalayayoḥ viṣuvadvalayeṣu

Compound viṣuvadvalaya -

Adverb -viṣuvadvalayam -viṣuvadvalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria