Declension table of ?viṣuvaddivasa

Deva

MasculineSingularDualPlural
Nominativeviṣuvaddivasaḥ viṣuvaddivasau viṣuvaddivasāḥ
Vocativeviṣuvaddivasa viṣuvaddivasau viṣuvaddivasāḥ
Accusativeviṣuvaddivasam viṣuvaddivasau viṣuvaddivasān
Instrumentalviṣuvaddivasena viṣuvaddivasābhyām viṣuvaddivasaiḥ viṣuvaddivasebhiḥ
Dativeviṣuvaddivasāya viṣuvaddivasābhyām viṣuvaddivasebhyaḥ
Ablativeviṣuvaddivasāt viṣuvaddivasābhyām viṣuvaddivasebhyaḥ
Genitiveviṣuvaddivasasya viṣuvaddivasayoḥ viṣuvaddivasānām
Locativeviṣuvaddivase viṣuvaddivasayoḥ viṣuvaddivaseṣu

Compound viṣuvaddivasa -

Adverb -viṣuvaddivasam -viṣuvaddivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria