Declension table of viṣuva

Deva

MasculineSingularDualPlural
Nominativeviṣuvaḥ viṣuvau viṣuvāḥ
Vocativeviṣuva viṣuvau viṣuvāḥ
Accusativeviṣuvam viṣuvau viṣuvān
Instrumentalviṣuveṇa viṣuvābhyām viṣuvaiḥ viṣuvebhiḥ
Dativeviṣuvāya viṣuvābhyām viṣuvebhyaḥ
Ablativeviṣuvāt viṣuvābhyām viṣuvebhyaḥ
Genitiveviṣuvasya viṣuvayoḥ viṣuvāṇām
Locativeviṣuve viṣuvayoḥ viṣuveṣu

Compound viṣuva -

Adverb -viṣuvam -viṣuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria