Declension table of ?viṣūvṛt

Deva

NeuterSingularDualPlural
Nominativeviṣūvṛt viṣūvṛtī viṣūvṛnti
Vocativeviṣūvṛt viṣūvṛtī viṣūvṛnti
Accusativeviṣūvṛt viṣūvṛtī viṣūvṛnti
Instrumentalviṣūvṛtā viṣūvṛdbhyām viṣūvṛdbhiḥ
Dativeviṣūvṛte viṣūvṛdbhyām viṣūvṛdbhyaḥ
Ablativeviṣūvṛtaḥ viṣūvṛdbhyām viṣūvṛdbhyaḥ
Genitiveviṣūvṛtaḥ viṣūvṛtoḥ viṣūvṛtām
Locativeviṣūvṛti viṣūvṛtoḥ viṣūvṛtsu

Compound viṣūvṛt -

Adverb -viṣūvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria