Declension table of ?viṣūvṛt

Deva

MasculineSingularDualPlural
Nominativeviṣūvṛt viṣūvṛtau viṣūvṛtaḥ
Vocativeviṣūvṛt viṣūvṛtau viṣūvṛtaḥ
Accusativeviṣūvṛtam viṣūvṛtau viṣūvṛtaḥ
Instrumentalviṣūvṛtā viṣūvṛdbhyām viṣūvṛdbhiḥ
Dativeviṣūvṛte viṣūvṛdbhyām viṣūvṛdbhyaḥ
Ablativeviṣūvṛtaḥ viṣūvṛdbhyām viṣūvṛdbhyaḥ
Genitiveviṣūvṛtaḥ viṣūvṛtoḥ viṣūvṛtām
Locativeviṣūvṛti viṣūvṛtoḥ viṣūvṛtsu

Compound viṣūvṛt -

Adverb -viṣūvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria