Declension table of ?viṣūkuhā

Deva

FeminineSingularDualPlural
Nominativeviṣūkuhā viṣūkuhe viṣūkuhāḥ
Vocativeviṣūkuhe viṣūkuhe viṣūkuhāḥ
Accusativeviṣūkuhām viṣūkuhe viṣūkuhāḥ
Instrumentalviṣūkuhayā viṣūkuhābhyām viṣūkuhābhiḥ
Dativeviṣūkuhāyai viṣūkuhābhyām viṣūkuhābhyaḥ
Ablativeviṣūkuhāyāḥ viṣūkuhābhyām viṣūkuhābhyaḥ
Genitiveviṣūkuhāyāḥ viṣūkuhayoḥ viṣūkuhāṇām
Locativeviṣūkuhāyām viṣūkuhayoḥ viṣūkuhāsu

Adverb -viṣūkuham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria