Declension table of ?viṣūkuh

Deva

NeuterSingularDualPlural
Nominativeviṣūkuṭ viṣūkuhī viṣūkuṃhi
Vocativeviṣūkuṭ viṣūkuhī viṣūkuṃhi
Accusativeviṣūkuṭ viṣūkuhī viṣūkuṃhi
Instrumentalviṣūkuhā viṣūkuḍbhyām viṣūkuḍbhiḥ
Dativeviṣūkuhe viṣūkuḍbhyām viṣūkuḍbhyaḥ
Ablativeviṣūkuhaḥ viṣūkuḍbhyām viṣūkuḍbhyaḥ
Genitiveviṣūkuhaḥ viṣūkuhoḥ viṣūkuhām
Locativeviṣūkuhi viṣūkuhoḥ viṣūkuṭsu

Compound viṣūkuṭ -

Adverb -viṣūkuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria