Declension table of ?viṣūcikā

Deva

FeminineSingularDualPlural
Nominativeviṣūcikā viṣūcike viṣūcikāḥ
Vocativeviṣūcike viṣūcike viṣūcikāḥ
Accusativeviṣūcikām viṣūcike viṣūcikāḥ
Instrumentalviṣūcikayā viṣūcikābhyām viṣūcikābhiḥ
Dativeviṣūcikāyai viṣūcikābhyām viṣūcikābhyaḥ
Ablativeviṣūcikāyāḥ viṣūcikābhyām viṣūcikābhyaḥ
Genitiveviṣūcikāyāḥ viṣūcikayoḥ viṣūcikānām
Locativeviṣūcikāyām viṣūcikayoḥ viṣūcikāsu

Adverb -viṣūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria