Declension table of ?viṣūcīnakaraṇa

Deva

NeuterSingularDualPlural
Nominativeviṣūcīnakaraṇam viṣūcīnakaraṇe viṣūcīnakaraṇāni
Vocativeviṣūcīnakaraṇa viṣūcīnakaraṇe viṣūcīnakaraṇāni
Accusativeviṣūcīnakaraṇam viṣūcīnakaraṇe viṣūcīnakaraṇāni
Instrumentalviṣūcīnakaraṇena viṣūcīnakaraṇābhyām viṣūcīnakaraṇaiḥ
Dativeviṣūcīnakaraṇāya viṣūcīnakaraṇābhyām viṣūcīnakaraṇebhyaḥ
Ablativeviṣūcīnakaraṇāt viṣūcīnakaraṇābhyām viṣūcīnakaraṇebhyaḥ
Genitiveviṣūcīnakaraṇasya viṣūcīnakaraṇayoḥ viṣūcīnakaraṇānām
Locativeviṣūcīnakaraṇe viṣūcīnakaraṇayoḥ viṣūcīnakaraṇeṣu

Compound viṣūcīnakaraṇa -

Adverb -viṣūcīnakaraṇam -viṣūcīnakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria