Declension table of ?viṣūcīnāgrā

Deva

FeminineSingularDualPlural
Nominativeviṣūcīnāgrā viṣūcīnāgre viṣūcīnāgrāḥ
Vocativeviṣūcīnāgre viṣūcīnāgre viṣūcīnāgrāḥ
Accusativeviṣūcīnāgrām viṣūcīnāgre viṣūcīnāgrāḥ
Instrumentalviṣūcīnāgrayā viṣūcīnāgrābhyām viṣūcīnāgrābhiḥ
Dativeviṣūcīnāgrāyai viṣūcīnāgrābhyām viṣūcīnāgrābhyaḥ
Ablativeviṣūcīnāgrāyāḥ viṣūcīnāgrābhyām viṣūcīnāgrābhyaḥ
Genitiveviṣūcīnāgrāyāḥ viṣūcīnāgrayoḥ viṣūcīnāgrāṇām
Locativeviṣūcīnāgrāyām viṣūcīnāgrayoḥ viṣūcīnāgrāsu

Adverb -viṣūcīnāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria