Declension table of ?viṣūcīnāgra

Deva

NeuterSingularDualPlural
Nominativeviṣūcīnāgram viṣūcīnāgre viṣūcīnāgrāṇi
Vocativeviṣūcīnāgra viṣūcīnāgre viṣūcīnāgrāṇi
Accusativeviṣūcīnāgram viṣūcīnāgre viṣūcīnāgrāṇi
Instrumentalviṣūcīnāgreṇa viṣūcīnāgrābhyām viṣūcīnāgraiḥ
Dativeviṣūcīnāgrāya viṣūcīnāgrābhyām viṣūcīnāgrebhyaḥ
Ablativeviṣūcīnāgrāt viṣūcīnāgrābhyām viṣūcīnāgrebhyaḥ
Genitiveviṣūcīnāgrasya viṣūcīnāgrayoḥ viṣūcīnāgrāṇām
Locativeviṣūcīnāgre viṣūcīnāgrayoḥ viṣūcīnāgreṣu

Compound viṣūcīnāgra -

Adverb -viṣūcīnāgram -viṣūcīnāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria