Declension table of ?viṣūcīnāgra

Deva

MasculineSingularDualPlural
Nominativeviṣūcīnāgraḥ viṣūcīnāgrau viṣūcīnāgrāḥ
Vocativeviṣūcīnāgra viṣūcīnāgrau viṣūcīnāgrāḥ
Accusativeviṣūcīnāgram viṣūcīnāgrau viṣūcīnāgrān
Instrumentalviṣūcīnāgreṇa viṣūcīnāgrābhyām viṣūcīnāgraiḥ viṣūcīnāgrebhiḥ
Dativeviṣūcīnāgrāya viṣūcīnāgrābhyām viṣūcīnāgrebhyaḥ
Ablativeviṣūcīnāgrāt viṣūcīnāgrābhyām viṣūcīnāgrebhyaḥ
Genitiveviṣūcīnāgrasya viṣūcīnāgrayoḥ viṣūcīnāgrāṇām
Locativeviṣūcīnāgre viṣūcīnāgrayoḥ viṣūcīnāgreṣu

Compound viṣūcīnāgra -

Adverb -viṣūcīnāgram -viṣūcīnāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria